Original

भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः ।धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ॥ ३ ॥

Segmented

भीमसेन-आदिभिः गुप्ताम् स अर्जुनैः च महा-रथैः धृष्टद्युम्न-वशाम् दुर्गाम् सागर-स्तिमित-उपमाम्

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
pos=i
अर्जुनैः अर्जुन pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
वशाम् वश pos=n,g=f,c=2,n=s
दुर्गाम् दुर्ग pos=a,g=f,c=2,n=s
सागर सागर pos=n,comp=y
स्तिमित स्तिमित pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s