Original

पदातिनीं नागवतीं रथिनीमश्ववृन्दिनीम् ।चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव ॥ २ ॥

Segmented

पदातिनीम् नागवतीम् रथिनीम् अश्व-वृन्दिन् चतुर्विध-बलाम् भीमाम् अकम्प्याम् पृथिवीम् इव

Analysis

Word Lemma Parse
पदातिनीम् पदातिन् pos=a,g=f,c=2,n=s
नागवतीम् नागवत् pos=a,g=f,c=2,n=s
रथिनीम् रथिन् pos=a,g=f,c=2,n=s
अश्व अश्व pos=n,comp=y
वृन्दिन् वृन्दिन् pos=a,g=f,c=2,n=s
चतुर्विध चतुर्विध pos=a,comp=y
बलाम् बल pos=n,g=f,c=2,n=s
भीमाम् भीम pos=a,g=f,c=2,n=s
अकम्प्याम् अकम्प्य pos=a,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इव इव pos=i