Original

यथादिष्टान्यनीकानि पाण्डवानामयोजयत् ।जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ॥ १२ ॥

Segmented

यथा आदिष्टानि अनीकानि पाण्डवानाम् अयोजयत् जयाय पाण्डु-पुत्राणाम् यत्तः तस्थौ रण-अजिरे

Analysis

Word Lemma Parse
यथा यथा pos=i
आदिष्टानि आदिश् pos=va,g=n,c=2,n=p,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अयोजयत् योजय् pos=v,p=3,n=s,l=lan
जयाय जय pos=n,g=m,c=4,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
तस्थौ स्था pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s