Original

धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः ।विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः ॥ ११ ॥

Segmented

धृष्टद्युम्नो महा-इष्वासः सेनापति-पतिः ततस् विधिवद् व्यूह्य मेधावी युद्धाय धृत-मानसः

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सेनापति सेनापति pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
विधिवद् विधिवत् pos=i
व्यूह्य व्यूह् pos=vi
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
धृत धृ pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s