Original

एवं विभज्य योधांस्तान्पृथक्च सह चैव ह ।ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् ॥ १० ॥

Segmented

एवम् विभज्य योधान् तान् पृथक् च सह च एव ह ज्वाला-वर्णः महा-इष्वासः द्रोणम् अंशम् अकल्पयत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विभज्य विभज् pos=vi
योधान् योध pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
पृथक् पृथक् pos=i
pos=i
सह सह pos=i
pos=i
एव एव pos=i
pos=i
ज्वाला ज्वाला pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan