Original

संजय उवाच ।उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः ।सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम् ॥ १ ॥

Segmented

संजय उवाच उलूकस्य वचः श्रुत्वा कुन्ती-पुत्रः युधिष्ठिरः सेनाम् निर्यापयामास धृष्टद्युम्न-पुरोगमाम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उलूकस्य उलूक pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
निर्यापयामास निर्यापय् pos=v,p=3,n=s,l=lit
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमाम् पुरोगम pos=a,g=f,c=2,n=s