Original

कैतव्य गत्वा भरतान्समेत्य सुयोधनं धार्तराष्ट्रं ब्रवीहि ।तथेत्याह अर्जुनः सव्यसाची निशाव्यपाये भविता विमर्दः ॥ ९ ॥

Segmented

कैतव्य गत्वा भरतान् समेत्य सुयोधनम् धार्तराष्ट्रम् ब्रवीहि तथा इति आह अर्जुनः सव्यसाची निशा-व्यपाये भविता विमर्दः

Analysis

Word Lemma Parse
कैतव्य कैतव्य pos=n,g=m,c=8,n=s
गत्वा गम् pos=vi
भरतान् भरत pos=n,g=m,c=2,n=p
समेत्य समे pos=vi
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
तथा तथा pos=i
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
निशा निशा pos=n,comp=y
व्यपाये व्यपाय pos=n,g=m,c=7,n=s
भविता भू pos=v,p=3,n=s,l=lrt
विमर्दः विमर्द pos=n,g=m,c=1,n=s