Original

भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन ।न हनिष्यन्ति गङ्गेयं पाण्डवा घृणयेति च ॥ ७ ॥

Segmented

भावः ते विदितो ऽस्माभिः दुर्बुद्धे कुल-पांसनैः

Analysis

Word Lemma Parse
भावः भाव pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
ऽस्माभिः मद् pos=n,g=,c=3,n=p
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
कुल कुल pos=n,comp=y
पांसनैः पांसन pos=a,g=m,c=8,n=s