Original

यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् ।मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे ॥ ६ ॥

Segmented

यः त्वम् वृद्धम् सर्व-राज्ञाम् हित-बुद्धिम् जित-इन्द्रियम् मरणाय महाबुद्धिम् दीक्षयित्वा विकत्थसे

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
हित हित pos=a,comp=y
बुद्धिम् बुद्धि pos=n,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
मरणाय मरण pos=n,g=n,c=4,n=s
महाबुद्धिम् महाबुद्धि pos=a,g=m,c=2,n=s
दीक्षयित्वा दीक्षय् pos=vi
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat