Original

स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् ।अभीतः पूरयञ्शक्तिं स वै पुरुष उच्यते ॥ ३ ॥

Segmented

स्व-वीर्यम् यः समाश्रित्य समाह्वयति वै परान् अभीतः पूरयञ् शक्तिम् स वै पुरुष उच्यते

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
समाश्रित्य समाश्रि pos=vi
समाह्वयति समाह्वा pos=v,p=3,n=s,l=lat
वै वै pos=i
परान् पर pos=n,g=m,c=2,n=p
अभीतः अभीत pos=a,g=m,c=1,n=s
पूरयञ् पूरय् pos=va,g=m,c=1,n=s,f=part
शक्तिम् शक्ति pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पुरुष पुरुष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat