Original

तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात् ।आज्ञापयन्तो राज्ञस्तान्योगः प्रागुदयादिति ॥ २९ ॥

Segmented

तूर्णम् परिययुः सेनाम् कृत्स्नाम् कर्णस्य शासनात् आज्ञापयन्तो राज्ञः तान् योगः प्राग् उदयाद् इति

Analysis

Word Lemma Parse
तूर्णम् तूर्णम् pos=i
परिययुः परिया pos=v,p=3,n=p,l=lit
सेनाम् सेना pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
आज्ञापयन्तो आज्ञापय् pos=va,g=m,c=1,n=p,f=part
राज्ञः राजन् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
योगः योग pos=n,g=m,c=1,n=s
प्राग् प्राक् pos=i
उदयाद् उदय pos=n,g=m,c=5,n=s
इति इति pos=i