Original

ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः ।उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ॥ २८ ॥

Segmented

ततः कर्ण-समादिष्टाः दूताः प्रत्वरिता रथैः उष्ट्र-वामी अपि अन्ये सत्-अश्वेभिः च महा-जवैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्ण कर्ण pos=n,comp=y
समादिष्टाः समादिस् pos=va,g=m,c=1,n=p,f=part
दूताः दूत pos=n,g=m,c=1,n=p
प्रत्वरिता प्रत्वर् pos=va,g=m,c=1,n=p,f=part
रथैः रथ pos=n,g=m,c=3,n=p
उष्ट्र उष्ट्र pos=n,comp=y
वामी वामी pos=n,g=f,c=3,n=p
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सत् सत् pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p