Original

आज्ञापयत राज्ञश्च बलं मित्रबलं तथा ।यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी ॥ २७ ॥

Segmented

आज्ञापयत राज्ञः च बलम् मित्र-बलम् तथा यथा प्राग् उदयात् सर्वा युक्ता तिष्ठति अनीकिनी

Analysis

Word Lemma Parse
आज्ञापयत आज्ञापय् pos=v,p=3,n=s,l=lan
राज्ञः राजन् pos=n,g=m,c=2,n=p
pos=i
बलम् बल pos=n,g=n,c=2,n=s
मित्र मित्र pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
तथा तथा pos=i
यथा यथा pos=i
प्राग् प्राक् pos=i
उदयात् उदय pos=n,g=m,c=5,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
तिष्ठति स्था pos=v,p=3,n=s,l=lat
अनीकिनी अनीकिनी pos=n,g=f,c=1,n=s