Original

केशवार्जुनयोर्वाक्यं निशम्य भरतर्षभः ।दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत ॥ २६ ॥

Segmented

केशव-अर्जुनयोः वाक्यम् निशम्य भरत-ऋषभः दुःशासनम् च कर्णम् च शकुनिम् च अभ्यभाषत

Analysis

Word Lemma Parse
केशव केशव pos=n,comp=y
अर्जुनयोः अर्जुन pos=n,g=m,c=6,n=d
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan