Original

उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम् ।गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि ॥ २५ ॥

Segmented

उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्र-जम् गत्वा यथोक्तम् तत् सर्वम् उवाच कुरु-संसदि

Analysis

Word Lemma Parse
उपावृत्य उपावृत् pos=vi
तु तु pos=i
पाण्डुभ्यः पाण्डु pos=n,g=m,c=5,n=p
कैतव्यो कैतव्य pos=n,g=m,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
गत्वा गम् pos=vi
यथोक्तम् यथोक्तम् pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=1,n=s,l=lit
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s