Original

इत्युक्तः कैतवो राजंस्तद्वाक्यमुपधार्य च ।अनुज्ञातो निववृते पुनरेव यथागतम् ॥ २४ ॥

Segmented

इति उक्तवान् कैतवो राजन् तत् वाक्यम् उपधार्य च अनुज्ञातो निववृते पुनः एव यथागतम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कैतवो कैतव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उपधार्य उपधारय् pos=vi
pos=i
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
निववृते निवृत् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
एव एव pos=i
यथागतम् यथागत pos=a,g=m,c=2,n=s