Original

न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः ।सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति ॥ २३ ॥

Segmented

न द्वितीयाम् प्रतिज्ञाम् हि प्रतिज्ञास्यति केशवः सत्यम् ब्रवीमि अहम् हि एतत् सर्वम् सत्यम् भविष्यति

Analysis

Word Lemma Parse
pos=i
द्वितीयाम् द्वितीय pos=a,g=f,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
हि हि pos=i
प्रतिज्ञास्यति प्रतिज्ञा pos=v,p=3,n=s,l=lrt
केशवः केशव pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt