Original

शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते ।निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ॥ २१ ॥

Segmented

शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते निराशो जीविते राज्ये पुत्रेषु च भविष्यसि

Analysis

Word Lemma Parse
शान्ते शम् pos=va,g=m,c=7,n=s,f=part
भीष्मे भीष्म pos=n,g=m,c=7,n=s
तथा तथा pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
सूतपुत्रे सूतपुत्र pos=n,g=m,c=7,n=s
pos=i
पातिते पातय् pos=va,g=m,c=7,n=s,f=part
निराशो निराश pos=a,g=m,c=1,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt