Original

स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः ।अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥ २ ॥

Segmented

स केशवम् अभिप्रेक्ष्य गुडाकेशो महा-यशाः अभ्यभाषत कैतव्यम् प्रगृह्य विपुलम् भुजम्

Analysis

Word Lemma Parse
pos=i
केशवम् केशव pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
गुडाकेशो गुडाकेश pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
कैतव्यम् कैतव्य pos=n,g=m,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
विपुलम् विपुल pos=a,g=m,c=2,n=s
भुजम् भुज pos=n,g=m,c=2,n=s