Original

दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च ।द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन ॥ १९ ॥

Segmented

दर्शनस्य च वक्रस्य कृत्स्नस्य अपनयस्य च द्रक्ष्यसि त्वम् फलम् तीव्रम् अचिरेण सुयोधन

Analysis

Word Lemma Parse
दर्शनस्य दर्शन pos=n,g=n,c=6,n=s
pos=i
वक्रस्य वक्र pos=a,g=n,c=6,n=s
कृत्स्नस्य कृत्स्न pos=a,g=m,c=6,n=s
अपनयस्य अपनय pos=n,g=m,c=6,n=s
pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
अचिरेण अचिरेण pos=i
सुयोधन सुयोधन pos=n,g=m,c=8,n=s