Original

नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च ।अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ॥ १८ ॥

Segmented

नृशंस-तायाः तैक्ष्ण्यस्य धर्म-विद्वेषणस्य च अधर्मस्य अतिवादस्य वृद्ध-अतिक्रमणस्य च

Analysis

Word Lemma Parse
नृशंस नृशंस pos=a,comp=y
तायाः ता pos=n,g=f,c=6,n=s
तैक्ष्ण्यस्य तैक्ष्ण्य pos=n,g=n,c=6,n=s
धर्म धर्म pos=n,comp=y
विद्वेषणस्य विद्वेषण pos=n,g=n,c=6,n=s
pos=i
अधर्मस्य अधर्म pos=n,g=m,c=6,n=s
अतिवादस्य अतिवाद pos=n,g=m,c=6,n=s
वृद्ध वृद्ध pos=a,comp=y
अतिक्रमणस्य अतिक्रमण pos=n,g=n,c=6,n=s
pos=i