Original

अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा ।नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च ॥ १७ ॥

Segmented

अभिमानस्य दर्पस्य क्रोध-पारुष्ययोः तथा नैष्ठुर्यस्य अवलेपस्य आत्म-सम्भावनस्य च

Analysis

Word Lemma Parse
अभिमानस्य अभिमान pos=n,g=m,c=6,n=s
दर्पस्य दर्प pos=n,g=m,c=6,n=s
क्रोध क्रोध pos=n,comp=y
पारुष्ययोः पारुष्य pos=n,g=n,c=6,n=d
तथा तथा pos=i
नैष्ठुर्यस्य नैष्ठुर्य pos=n,g=n,c=6,n=s
अवलेपस्य अवलेप pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
सम्भावनस्य सम्भावना pos=n,g=n,c=6,n=s
pos=i