Original

अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत् ।सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुयोधन ॥ १६ ॥

Segmented

अधर्म-ज्ञः नित्य-वैरी पाप-बुद्धिः नृशंस-कृत् सत्याम् प्रतिज्ञाम् नचिराद् रक्ष्यसे ताम् सुयोधन

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
वैरी वैरिन् pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
नृशंस नृशंस pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
सत्याम् सत्य pos=a,g=f,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
नचिराद् नचिरात् pos=i
रक्ष्यसे रक्ष् pos=v,p=2,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
सुयोधन सुयोधन pos=n,g=m,c=8,n=s