Original

श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः ।अर्दितं शरजालेन मया दृष्ट्वा पितामहम् ॥ १४ ॥

Segmented

श्वोभूते कत्थना-वाक्यम् विज्ञास्यति सुयोधनः अर्दितम् शर-जालेन मया दृष्ट्वा पितामहम्

Analysis

Word Lemma Parse
श्वोभूते श्वोभूत pos=a,g=n,c=7,n=s
कत्थना कत्थना pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विज्ञास्यति विज्ञा pos=v,p=3,n=s,l=lrt
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्ट्वा दृश् pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s