Original

सूर्योदये युक्तसेनः प्रतीक्ष्य ध्वजी रथी रक्ष च सत्यसंधम् ।अहं हि वः पश्यतां द्वीपमेनं रथाद्भीष्मं पातयितास्मि बाणैः ॥ १३ ॥

Segmented

सूर्य-उदये युक्त-सेनः प्रतीक्ष्य ध्वजी रथी रक्ष च सत्य-संधम् अहम् हि वः पश्यताम् द्वीपम् एनम् रथाद् भीष्मम् पातयितास्मि बाणैः

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
युक्त युज् pos=va,comp=y,f=part
सेनः सेना pos=n,g=m,c=1,n=s
प्रतीक्ष्य प्रतीक्ष् pos=vi
ध्वजी ध्वजिन् pos=a,g=m,c=1,n=s
रथी रथिन् pos=a,g=m,c=1,n=s
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
pos=i
सत्य सत्य pos=a,comp=y
संधम् संधा pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
वः त्वद् pos=n,g=,c=6,n=p
पश्यताम् पश् pos=va,g=m,c=6,n=p,f=part
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
पातयितास्मि पातय् pos=v,p=1,n=s,l=lrt
बाणैः बाण pos=n,g=m,c=3,n=p