Original

स दर्पपूर्णो न समीक्षसे त्वमनर्थमात्मन्यपि वर्तमानम् ।तस्मादहं ते प्रथमं समूहे हन्ता समक्षं कुरुवृद्धमेव ॥ १२ ॥

Segmented

स दर्प-पूर्णः न समीक्षसे त्वम् अनर्थम् आत्मनि अपि वर्तमानम् तस्माद् अहम् ते प्रथमम् समूहे हन्ता समक्षम् कुरुवृद्धम् एव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दर्प दर्प pos=n,comp=y
पूर्णः पृ pos=va,g=m,c=1,n=s,f=part
pos=i
समीक्षसे समीक्ष् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
अपि अपि pos=i
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
तस्माद् तस्मात् pos=i
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रथमम् प्रथमम् pos=i
समूहे समूह pos=n,g=m,c=7,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
समक्षम् समक्ष pos=a,g=n,c=2,n=s
कुरुवृद्धम् कुरुवृद्ध pos=n,g=m,c=2,n=s
एव एव pos=i