Original

हन्यामहं द्रोणमृते हि लोकं न ते भयं विद्यते पाण्डवेभ्यः ।ततो हि ते लब्धतमं च राज्यं क्षयं गताः पाण्डवाश्चेति भावः ॥ ११ ॥

Segmented

हन्याम् अहम् द्रोणम् ऋते हि लोकम् न ते भयम् विद्यते पाण्डवेभ्यः ततो हि ते लब्धतमम् च राज्यम् क्षयम् गताः पाण्डवाः च इति भावः

Analysis

Word Lemma Parse
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
हि हि pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
पाण्डवेभ्यः पाण्डव pos=n,g=m,c=5,n=p
ततो ततस् pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
लब्धतमम् लब्धतम pos=a,g=n,c=1,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
इति इति pos=i
भावः भाव pos=n,g=m,c=1,n=s