Original

संजय उवाच ।दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः ।नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ॥ १ ॥

Segmented

संजय उवाच दुर्योधनस्य तद् वाक्यम् निशम्य भरत-ऋषभः नेत्राभ्याम् अति ताम्र कैतव्यम् समुदैक्षत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
नेत्राभ्याम् नेत्र pos=n,g=n,c=3,n=d
अति अति pos=i
ताम्र ताम्र pos=a,g=n,c=3,n=d
कैतव्यम् कैतव्य pos=n,g=m,c=2,n=s
समुदैक्षत समुदीक्ष् pos=v,p=3,n=s,l=lan