Original

पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् ।शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥ ७ ॥

Segmented

पराजितो ऽसि द्यूतेन कृष्णा च आनायिता सभाम् शक्यो ऽमर्षो मनुष्येण कर्तुम् पुरुष-मानिना

Analysis

Word Lemma Parse
पराजितो पराजि pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
आनायिता आनायय् pos=va,g=f,c=1,n=s,f=part
सभाम् सभा pos=n,g=f,c=2,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
ऽमर्षो अमर्ष pos=n,g=m,c=1,n=s
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
कर्तुम् कृ pos=vi
पुरुष पुरुष pos=n,comp=y
मानिना मानिन् pos=a,g=m,c=3,n=s