Original

इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः ।शृण्वतां कुरुवीराणां तन्निबोध नराधिप ॥ ६ ॥

Segmented

इदम् त्वाम् अब्रवीद् राजा धार्तराष्ट्रो महा-मनाः शृण्वताम् कुरु-वीराणाम् तत् निबोध नराधिप

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
कुरु कुरु pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
नराधिप नराधिप pos=n,g=m,c=8,n=s