Original

तदा मनस्ते त्रिदिवादिवाशुचेर्निवर्ततां पार्थ महीप्रशासनात् ।राज्यं प्रशास्तुं हि सुदुर्लभं त्वया बुभूषता स्वर्ग इवातपस्विना ॥ ४१ ॥

Segmented

तदा मनः ते त्रिदिवाद् इव अशुचेः निवर्तताम् पार्थ मही-प्रशासनात् राज्यम् प्रशास्तुम् हि सु दुर्लभम् त्वया बुभूषता स्वर्ग इव अतपस्विना

Analysis

Word Lemma Parse
तदा तदा pos=i
मनः मनस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
त्रिदिवाद् त्रिदिव pos=n,g=n,c=5,n=s
इव इव pos=i
अशुचेः अशुचि pos=a,g=m,c=6,n=s
निवर्तताम् निवृत् pos=v,p=3,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
मही मही pos=n,comp=y
प्रशासनात् प्रशासन pos=n,g=n,c=5,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशास्तुम् प्रशास् pos=vi
हि हि pos=i
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
बुभूषता बुभूष् pos=va,g=m,c=3,n=s,f=part
स्वर्ग स्वर्ग pos=n,g=m,c=7,n=s
इव इव pos=i
अतपस्विना अतपस्विन् pos=a,g=m,c=3,n=s