Original

शस्त्रौघमक्षय्यमतिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः ।भविष्यसि त्वं हतसर्वबान्धवस्तदा मनस्ते परितापमेष्यति ॥ ४० ॥

Segmented

शस्त्र-ओघम् अक्षय्यम् अतिप्रवृद्धम् यदा अवगाह्य श्रम-नष्ट-चेताः भविष्यसि त्वम् हत-सर्व-बान्धवः तदा मनः ते परितापम् एष्यति

Analysis

Word Lemma Parse
शस्त्र शस्त्र pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
अक्षय्यम् अक्षय्य pos=a,g=m,c=2,n=s
अतिप्रवृद्धम् अतिप्रवृध् pos=va,g=m,c=2,n=s,f=part
यदा यदा pos=i
अवगाह्य अवगाह् pos=vi
श्रम श्रम pos=n,comp=y
नष्ट नश् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
हत हन् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s
तदा तदा pos=i
मनः मनस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
परितापम् परिताप pos=n,g=m,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt