Original

संजय उवाच ।ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् ।सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः ॥ ४ ॥

Segmented

संजय उवाच ततो द्युतिमताम् मध्ये पाण्डवानाम् महात्मनाम् सृञ्जयानाम् च सर्वेषाम् कृष्णस्य च यशस्विनः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
द्युतिमताम् द्युतिमत् pos=a,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s