Original

दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम् ।जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम् ॥ ३९ ॥

Segmented

दुःशासन-ओघम् शल-शल्य-मत्स्यम् सुषेण-चित्र-आयुध-नाग-नक्रम् जयद्रथ-अद्रिम् पुरुमित्र-गाधम् दुर्मर्षण-उदम् शकुनि-प्रपातम्

Analysis

Word Lemma Parse
दुःशासन दुःशासन pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
शल शल pos=n,comp=y
शल्य शल्य pos=n,comp=y
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
सुषेण सुषेण pos=n,comp=y
चित्र चित्र pos=a,comp=y
आयुध आयुध pos=n,comp=y
नाग नाग pos=n,comp=y
नक्रम् नक्र pos=n,g=m,c=2,n=s
जयद्रथ जयद्रथ pos=n,comp=y
अद्रिम् अद्रि pos=n,g=m,c=2,n=s
पुरुमित्र पुरुमित्र pos=n,comp=y
गाधम् गाध pos=a,g=m,c=2,n=s
दुर्मर्षण दुर्मर्षण pos=n,comp=y
उदम् उद pos=n,g=m,c=2,n=s
शकुनि शकुनि pos=n,comp=y
प्रपातम् प्रपात pos=n,g=m,c=2,n=s