Original

वासुदेवसहस्रं वा फल्गुनानां शतानि वा ।आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥ ३६ ॥

Segmented

वासुदेव-सहस्रम् वा फल्गुनानाम् शतानि वा आसाद्य माम् अमोघ-इषुम् द्रविष्यन्ति दिशो दश

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
वा वा pos=i
फल्गुनानाम् फल्गुन pos=n,g=m,c=6,n=p
शतानि शत pos=n,g=n,c=1,n=p
वा वा pos=i
आसाद्य आसादय् pos=vi
माम् मद् pos=n,g=,c=2,n=s
अमोघ अमोघ pos=a,comp=y
इषुम् इषु pos=n,g=m,c=2,n=s
द्रविष्यन्ति द्रु pos=v,p=3,n=p,l=lrt
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p