Original

न माया हीन्द्रजालं वा कुहका वा विभीषणी ।आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ॥ ३५ ॥

Segmented

न माया हि इन्द्रजालम् वा कुहका वा विभीषणी आत्त-शस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः

Analysis

Word Lemma Parse
pos=i
माया माया pos=n,g=f,c=1,n=s
हि हि pos=i
इन्द्रजालम् इन्द्रजाल pos=n,g=n,c=1,n=s
वा वा pos=i
कुहका कुहका pos=n,g=f,c=1,n=s
वा वा pos=i
विभीषणी विभीषणी pos=n,g=f,c=1,n=s
आत्त आदा pos=va,comp=y,f=part
शस्त्रस्य शस्त्र pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat
प्रतिगर्जनाः प्रतिगर्जना pos=n,g=f,c=2,n=p