Original

न भयाद्वासुदेवस्य न चापि तव फल्गुन ।राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ॥ ३४ ॥

Segmented

न भयाद् वासुदेवस्य न च अपि तव फल्गुन राज्यम् प्रतिप्रदास्यामि युध्यस्व सह केशवः

Analysis

Word Lemma Parse
pos=i
भयाद् भय pos=n,g=n,c=5,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
pos=i
pos=i
अपि अपि pos=i
तव त्वद् pos=n,g=,c=6,n=s
फल्गुन फल्गुन pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रतिप्रदास्यामि प्रतिप्रदा pos=v,p=1,n=s,l=lrt
युध्यस्व युध् pos=v,p=2,n=s,l=lot
सह सह pos=i
केशवः केशव pos=n,g=m,c=1,n=s