Original

एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः ।श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते ॥ ३३ ॥

Segmented

एवम् एव सदा दण्डम् क्षत्रियाः क्षत्रिये श्रेण्याम् कक्ष्याम् च वेण्याम् च संयुगे यः पलायते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
सदा सदा pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षत्रिये क्षत्रिय pos=n,g=m,c=7,n=s
श्रेण्याम् श्रेणि pos=n,g=f,c=7,n=s
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
pos=i
वेण्याम् वेणी pos=n,g=f,c=7,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
पलायते पलाय् pos=v,p=3,n=s,l=lat