Original

अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत् ।धृता हि वेणी पार्थेन विराटनगरे तदा ॥ ३१ ॥

Segmented

अवोचम् यत् षण्ढतिलान् अहम् वस् तथ्यम् एव तत् धृता हि वेणी पार्थेन विराट-नगरे तदा

Analysis

Word Lemma Parse
अवोचम् वच् pos=v,p=1,n=s,l=lun
यत् यद् pos=n,g=n,c=2,n=s
षण्ढतिलान् षण्ढतिल pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
वस् त्वद् pos=n,g=,c=2,n=p
तथ्यम् तथ्य pos=a,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
धृता धृ pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
वेणी वेणी pos=n,g=f,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
तदा तदा pos=i