Original

युधिष्ठिर उवाच ।उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः ।यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ॥ ३ ॥

Segmented

युधिष्ठिर उवाच उलूक न भयम् ते ऽस्ति ब्रूहि त्वम् विगत-ज्वरः यत् मतम् धार्तराष्ट्रस्य लुब्धस्य अदीर्घ-दर्शिनः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उलूक उलूक pos=n,g=m,c=8,n=s
pos=i
भयम् भय pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
मतम् मत pos=n,g=n,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
लुब्धस्य लुभ् pos=va,g=m,c=6,n=s,f=part
अदीर्घ अदीर्घ pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=6,n=s