Original

क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितः ।क्व तदा भीमसेनस्य बलमासीच्च फल्गुन ॥ २८ ॥

Segmented

क्व तदा गाण्डिवम् ते ऽभूद् यत् त्वम् दास-पणे जितः क्व तदा भीमसेनस्य बलम् आसीत् च फल्गुन

Analysis

Word Lemma Parse
क्व क्व pos=i
तदा तदा pos=i
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
दास दास pos=n,comp=y
पणे पण pos=n,g=m,c=7,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
क्व क्व pos=i
तदा तदा pos=i
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
फल्गुन फल्गुन pos=n,g=m,c=8,n=s