Original

त्रयोदश समा भुक्तं राज्यं विलपतस्तव ।भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ॥ २७ ॥

Segmented

त्रयोदश समा भुक्तम् राज्यम् विलप् ते भूयस् च एव प्रशासिष्ये निहत्य त्वाम् स बान्धवम्

Analysis

Word Lemma Parse
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
समा समा pos=n,g=f,c=2,n=p
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
विलप् विलप् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
भूयस् भूयस् pos=i
pos=i
एव एव pos=i
प्रशासिष्ये प्रशास् pos=v,p=1,n=s,l=lrt
निहत्य निहन् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s