Original

न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम् ।मनसैव हि भूतानि धाता प्रकुरुते वशे ॥ २६ ॥

Segmented

न तु पर्याय-धर्मेण सिद्धिम् प्राप्नोति भूयसीम् मनसा एव हि भूतानि धाता प्रकुरुते वशे

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
पर्याय पर्याय pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
भूयसीम् भूयस् pos=a,g=f,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
एव एव pos=i
हि हि pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
धाता धातृ pos=n,g=m,c=1,n=s
प्रकुरुते प्रकृ pos=v,p=3,n=s,l=lat
वशे वश pos=n,g=m,c=7,n=s