Original

जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम् ।जानाम्येतत्त्वादृशो नास्ति योद्धा राज्यं च ते जानमानो हरामि ॥ २५ ॥

Segmented

जानामि ते वासुदेवम् सहायम् जानामि ते गाण्डिवम् ताल-मात्रम् जानामि एतत् त्वादृशो न अस्ति योद्धा राज्यम् च ते जानमानो हरामि

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
सहायम् सहाय pos=n,g=m,c=2,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
ताल ताल pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
त्वादृशो त्वादृश् pos=a,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
योद्धा योद्धृ pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
जानमानो ज्ञा pos=va,g=m,c=1,n=s,f=part
हरामि हृ pos=v,p=1,n=s,l=lat