Original

यदीदं कत्थनात्सिध्येत्कर्म लोके धनंजय ।सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः ॥ २४ ॥

Segmented

यदि इदम् कत्थनात् सिध्येत् कर्म लोके धनंजय सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः

Analysis

Word Lemma Parse
यदि यदि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कत्थनात् कत्थन pos=n,g=n,c=5,n=s
सिध्येत् सिध् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
सिद्धार्था सिद्धार्थ pos=a,g=m,c=1,n=p
बहु बहु pos=a,g=n,c=2,n=s
कत्थेत कत्थ् pos=v,p=3,n=s,l=vidhilin
दुर्गतः दुर्गत pos=a,g=m,c=1,n=s