Original

अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु ।पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् ॥ २३ ॥

Segmented

अकत्थमानो युध्यस्व कत्थसे ऽर्जुन किम् बहु पर्यायात् सिद्धिः एतस्य न एतत् सिध्यति कत्थनात्

Analysis

Word Lemma Parse
अकत्थमानो अकत्थमान pos=a,g=m,c=1,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
कत्थसे कत्थ् pos=v,p=2,n=s,l=lat
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s
किम् किम् pos=i
बहु बहु pos=a,g=n,c=2,n=s
पर्यायात् पर्याय pos=n,g=m,c=5,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
एतस्य एतद् pos=n,g=n,c=6,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सिध्यति सिध् pos=v,p=3,n=s,l=lat
कत्थनात् कत्थन pos=n,g=n,c=5,n=s