Original

नानाजनौघं युधि संप्रवृद्धं गाङ्गं यथा वेगमवारणीयम् ।मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे ॥ २१ ॥

Segmented

नाना जन-ओघम् युधि सम्प्रवृद्धम् गाङ्गम् यथा वेगम् अवारणीयम् माम् च स्थितम् नाग-बलस्य मध्ये युयुत्ससे मन्द किम् अल्पबुद्धे

Analysis

Word Lemma Parse
नाना नाना pos=i
जन जन pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
सम्प्रवृद्धम् सम्प्रवृध् pos=va,g=m,c=2,n=s,f=part
गाङ्गम् गाङ्ग pos=a,g=m,c=2,n=s
यथा यथा pos=i
वेगम् वेग pos=n,g=m,c=2,n=s
अवारणीयम् अवारणीय pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
नाग नाग pos=n,comp=y
बलस्य बल pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
युयुत्ससे युयुत्स् pos=v,p=2,n=s,l=lat
मन्द मन्द pos=a,g=m,c=8,n=s
किम् किम् pos=i
अल्पबुद्धे अल्पबुद्धि pos=a,g=m,c=8,n=s