Original

प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यैरुदीच्यकाम्बोजशकैः खशैश्च ।शाल्वैः समत्स्यैः कुरुमध्यदेशैर्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥ २० ॥

Segmented

प्राच्यैः प्रतीच्यैः अथ दाक्षिणात्यैः उदीच्य-काम्बोज-शकैः खसैः च शाल्वैः स मत्स्यैः कुरु-मध्यदेशैः म्लेच्छैः पुलिन्दैः द्रविड-आन्ध्र-काञ्च्यैः

Analysis

Word Lemma Parse
प्राच्यैः प्राच्य pos=a,g=m,c=3,n=p
प्रतीच्यैः प्रतीच्य pos=a,g=m,c=3,n=p
अथ अथ pos=i
दाक्षिणात्यैः दाक्षिणात्य pos=a,g=m,c=3,n=p
उदीच्य उदीच्य pos=a,comp=y
काम्बोज काम्बोज pos=n,comp=y
शकैः शक pos=n,g=m,c=3,n=p
खसैः खस pos=n,g=m,c=3,n=p
pos=i
शाल्वैः शाल्व pos=n,g=m,c=3,n=p
pos=i
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
कुरु कुरु pos=n,comp=y
मध्यदेशैः मध्यदेश pos=n,g=m,c=3,n=p
म्लेच्छैः म्लेच्छ pos=n,g=m,c=3,n=p
पुलिन्दैः पुलिन्द pos=n,g=m,c=3,n=p
द्रविड द्रविड pos=n,comp=y
आन्ध्र आन्ध्र pos=n,comp=y
काञ्च्यैः काञ्च्य pos=n,g=m,c=3,n=p