Original

अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम ।दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ॥ २ ॥

Segmented

अभिज्ञो दूत-वाक्यानाम् यथोक्तम् ब्रुवतो मम दुर्योधन-समादेशम् श्रुत्वा न क्रोद्धुम् अर्हसि

Analysis

Word Lemma Parse
अभिज्ञो अभिज्ञ pos=a,g=m,c=1,n=s
दूत दूत pos=n,comp=y
वाक्यानाम् वाक्य pos=n,g=n,c=6,n=p
यथोक्तम् यथोक्तम् pos=i
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
दुर्योधन दुर्योधन pos=n,comp=y
समादेशम् समादेश pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
क्रोद्धुम् क्रुध् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat