Original

किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम् ।दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥ १९ ॥

Segmented

किम् दर्दुरः कूप-शयः यथा इमाम् न बुध्यसे राज-चमूम् समेताम् दुराधर्षाम् देव-चमू-प्रकाशाम् गुप्ताम् नरेन्द्रैः त्रिदशैः इव द्याम्

Analysis

Word Lemma Parse
किम् किम् pos=i
दर्दुरः दर्दुर pos=n,g=m,c=1,n=s
कूप कूप pos=n,comp=y
शयः शय pos=a,g=m,c=1,n=s
यथा यथा pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
समेताम् समे pos=va,g=f,c=2,n=s,f=part
दुराधर्षाम् दुराधर्ष pos=a,g=f,c=2,n=s
देव देव pos=n,comp=y
चमू चमू pos=n,comp=y
प्रकाशाम् प्रकाश pos=n,g=f,c=2,n=s
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
नरेन्द्रैः नरेन्द्र pos=n,g=m,c=3,n=p
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
इव इव pos=i
द्याम् दिव् pos=n,g=,c=2,n=s